B 193-30 Bhairavāgniyajñavidhi
Manuscript culture infobox
Filmed in: B 193/30
Title: Bhairavāgniyajñavidhi
Dimensions: 19 x 7 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/116
Remarks:
Reel No. B 0193/30
Inventory No. 9354
Title Bhairavāgniyajñavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State incomplete
Size 19.0 x 7.0 cm
Binding Hole(s)
Folios 25
Lines per Page 6–20
Foliation not indicated
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/116
Manuscript Features
On exposure 20, there are pictures of yajñavastus.
Excerpts
Beginning
❖ oṁ namaḥ mahābhairavāya ||
atha bhairavāgniyajña riṣyate ||
tato kalasārccanaṃ || sūryyārtha(!) || gurumanaskāra[ḥ] || nyāsa(!) || oṁ juṁ saḥ astrāya phaṭ || kalasodhana[ṃ]
|| oṁ juṁ saḥ kaniṣṭakāya namaḥ || oṁ juṁ saḥ anāmbikāya svāhā || oṁ juṁ saḥ madhyamāya vauṣaṭ || oṁ juṁ saḥ tajanyāya
huṁ || oṁ juṁ saḥ aṁguṣṭāya vaṣaṭ || oṁ juṁ saḥ astrāya phaṭ || iti kalaṃ nyāsa[ḥ] || (exp. 2 1–12)
End
oṁ phreṁ śrīguhyakālike idaṃ paśu gṛhṇa 2 huṁ phaṭ svāhā || iguyā śirasa(!) || arghapātrasa thuṅāvasmayanake || ||
kelaṃkhajoṅāva adyādi yathānirmittiguhyakālidevyai idaṃ chāgavali upadohayāmi ||
paśugṛhṇaṃmi devesi prajñayām upavasyatā |
asyāpi svarggasaṃpatti guhyakāliprayacchatāṃ ||
dugujī valikāyā bhāraye || muhāyake || tarpanayāya || raktavaliphaya ((mātṛkāsahīcchāya)) śiracchāya || ||
(exp. 23b6–24b4)
«Sub-Colophon(s)»
iti śrībhairavāgnijajñasvaplacaturddaśījajñavidhi samāpta || ❖ || ❖ || (exp.19a14–16 )
«Colophon(s)»
thvate dugu muhāyake vidhi || ❖ || (exp.24 5)
Microfilm Details
Reel No. B 0193/30
Date of Filming none
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 04-07-2012
Bibliography